- वाङ्मय _vāṅmaya
- वाङ्मय a. (-यी f.)1 Consisting of words; लिपेर्यथावद्- ग्रहणेन वाङ्मयं नदीमुखेनेव समुद्रमाविशत् R.3.28; इत्येषा वाङ्मयी पूजा श्रीमच्छंकरपादयोः Śiva-mahimna 4.-2 Relating to speech or words; Ms.12.6; स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते Bg.17.15.-3 Endowed with speech; अयमात्मा वाङ्मयो मनोमयः प्राणमयः Bṛi. Up.1.5.3.-4 Eloquent, rhetorical, oratorical.-यम् 1 Speech, language; म्यरस्तजभ्नगैर्लान्तैरेभिर्दशभिरक्षरैः । समस्तं वाङ्मयं व्याप्तं त्रैलोक्यमिव विष्णुना Chand. M.1.7; द्विधाप्रयुक्तेन च वाङ्मयेन सरस्वती तन्मि- थुनं नुनाव Ku.7.9; Śi.2.72.-2 Eloquence.-3 Rhe- toric.-यी The goddess Sarasvatī.
Sanskrit-English dictionary. 2013.